Original

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ ६ ॥

Segmented

धृत्या शिश्न-उदरम् रक्षेत् पाणि-पादम् च चक्षुषा चक्षुः-श्रोत्रे च मनसा मनो वाचम् च कर्मणा

Analysis

Word Lemma Parse
धृत्या धृति pos=n,g=f,c=3,n=s
शिश्न शिश्न pos=n,comp=y
उदरम् उदर pos=n,g=n,c=2,n=s
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
पाणि पाणि pos=n,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
चक्षुः चक्षुस् pos=n,comp=y
श्रोत्रे श्रोत्र pos=n,g=n,c=2,n=d
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
मनो मनस् pos=n,g=n,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s