Original

क्रोधं शमेन जयति कामं संकल्पवर्जनात् ।सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥ ५ ॥

Segmented

क्रोधम् शमेन जयति कामम् संकल्प-वर्जनात् सत्त्व-संसेवनात् धीरो निद्राम् उच्छेत्तुम् अर्हति

Analysis

Word Lemma Parse
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
शमेन शम pos=n,g=m,c=3,n=s
जयति जि pos=v,p=3,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
संकल्प संकल्प pos=n,comp=y
वर्जनात् वर्जन pos=n,g=n,c=5,n=s
सत्त्व सत्त्व pos=n,comp=y
संसेवनात् संसेवन pos=n,g=n,c=5,n=s
धीरो धीर pos=a,g=m,c=1,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
उच्छेत्तुम् उच्छिद् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat