Original

योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ।कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ ४ ॥

Segmented

योग-दोषान् समुच्छिद्य पञ्च यान् कवयो विदुः कामम् क्रोधम् च लोभम् च भयम् स्वप्नम् च पञ्चमम्

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
समुच्छिद्य समुच्छिद् pos=vi
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
कवयो कवि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
कामम् काम pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
भयम् भय pos=n,g=n,c=2,n=s
स्वप्नम् स्वप्न pos=n,g=m,c=2,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=m,c=2,n=s