Original

इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसानुदृश्य च ।अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां प्रयान्ति यां भूतगतिं मनीषिणः ॥ ३४ ॥

Segmented

इदम् महा-ऋषेः वचनम् महात्मनो यथावद् उक्तम् मनसा अनुदृश्य च अवेक्ष्य च इयात् परमेष्ठि-सात्म्य-ताम् प्रयान्ति याम् भूत-गतिम् मनीषिणः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
महात्मनो महात्मन् pos=a,g=m,c=6,n=s
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
अनुदृश्य अनुदृश् pos=vi
pos=i
अवेक्ष्य अवेक्ष् pos=vi
pos=i
इयात् pos=v,p=3,n=s,l=vidhilin
परमेष्ठि परमेष्ठिन् pos=n,comp=y
सात्म्य सात्म्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
याम् यद् pos=n,g=f,c=2,n=s
भूत भूत pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p