Original

अजं पुराणमजरं सनातनं यदिन्द्रियैरुपलभते नरोऽचलः ।अणोरणीयो महतो महत्तरं तदात्मना पश्यति युक्त आत्मवान् ॥ ३३ ॥

Segmented

अजम् पुराणम् अजरम् सनातनम् यद् इन्द्रियैः उपलभते नरो ऽचलः अणोः अणीयो महतो महत्तरम् तत् आत्मना पश्यति युक्त आत्मवान्

Analysis

Word Lemma Parse
अजम् अज pos=a,g=n,c=2,n=s
पुराणम् पुराण pos=a,g=n,c=2,n=s
अजरम् अजर pos=a,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
उपलभते उपलभ् pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
ऽचलः अचल pos=a,g=m,c=1,n=s
अणोः अणु pos=a,g=m,c=5,n=s
अणीयो अणीयस् pos=a,g=n,c=2,n=s
महतो महत् pos=a,g=m,c=5,n=s
महत्तरम् महत्तर pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
युक्त युज् pos=va,g=m,c=1,n=s,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s