Original

अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ ३२ ॥

Segmented

अपि वर्ण-अवकृष्टः तु नारी वा धर्म-काङ्क्षिणी तौ अपि एतेन मार्गेण गच्छेताम् परमाम् गतिम्

Analysis

Word Lemma Parse
अपि अपि pos=i
वर्ण वर्ण pos=n,comp=y
अवकृष्टः अवकृष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नारी नारी pos=n,g=f,c=1,n=s
वा वा pos=i
धर्म धर्म pos=n,comp=y
काङ्क्षिणी काङ्क्षिन् pos=a,g=f,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
गच्छेताम् गम् pos=v,p=3,n=d,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s