Original

वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः ।एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः ॥ ३१ ॥

Segmented

वेदना-आर्ताः प्रजा दृष्ट्वा सम-लोष्ट-अश्म-काञ्चनः एतस्मिन् निरतः मार्गे विरमेत् न विमोहितः

Analysis

Word Lemma Parse
वेदना वेदना pos=n,comp=y
आर्ताः आर्त pos=a,g=f,c=2,n=p
प्रजा प्रजा pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
सम सम pos=n,comp=y
लोष्ट लोष्ट pos=n,comp=y
अश्म अश्मन् pos=n,comp=y
काञ्चनः काञ्चन pos=n,g=m,c=1,n=s
एतस्मिन् एतद् pos=n,g=m,c=7,n=s
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
मार्गे मार्ग pos=n,g=m,c=7,n=s
विरमेत् विरम् pos=v,p=3,n=s,l=vidhilin
pos=i
विमोहितः विमोहय् pos=va,g=m,c=1,n=s,f=part