Original

एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः ।षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥ ३० ॥

Segmented

एवम् सर्व-आत्मनः साधोः सर्वत्र सम-दर्शिनः षः-मासात् नित्य-युक्तस्य शब्दब्रह्म अतिवर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्व सर्व pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
साधोः साधु pos=a,g=m,c=6,n=s
सर्वत्र सर्वत्र pos=i
सम सम pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=6,n=s
षः षष् pos=n,comp=y
मासात् मास pos=n,g=m,c=5,n=s
नित्य नित्य pos=a,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
शब्दब्रह्म शब्दब्रह्मन् pos=n,g=n,c=1,n=s
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat