Original

न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् ।समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ २९ ॥

Segmented

न प्रहृष्येत लाभेषु न अलाभेषु च चिन्तयेत् समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः

Analysis

Word Lemma Parse
pos=i
प्रहृष्येत प्रहृष् pos=v,p=3,n=s,l=vidhilin
लाभेषु लाभ pos=n,g=m,c=7,n=p
pos=i
अलाभेषु अलाभ pos=n,g=m,c=7,n=p
pos=i
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
सधर्मा सधर्मन् pos=a,g=m,c=1,n=s
मातरिश्वनः मातरिश्वन् pos=n,g=m,c=6,n=s