Original

यश्चैनमभिनन्देत यश्चैनमपवादयेत् ।समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ २८ ॥

Segmented

यः च एनम् अभिनन्देत यः च एनम् अपवादयेत् समस्तयोः च अपि उभयोः न अभिध्यायेत् शुभ-अशुभम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिनन्देत अभिनन्द् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अपवादयेत् अपवादय् pos=v,p=3,n=s,l=vidhilin
समस्तयोः समस्त pos=a,g=m,c=6,n=d
pos=i
अपि अपि pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
pos=i
अभिध्यायेत् अभिध्यै pos=v,p=3,n=s,l=vidhilin
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s