Original

नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा ।उपेक्षको यताहारो लब्धालब्धे समो भवेत् ॥ २७ ॥

Segmented

न अभिष्वजेत् परम् वाचा कर्मणा मनसा अपि वा उपेक्षको यत-आहारः लब्ध-अलब्धे समो भवेत्

Analysis

Word Lemma Parse
pos=i
अभिष्वजेत् अभिष्वज् pos=v,p=3,n=s,l=vidhilin
परम् पर pos=n,g=n,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
वा वा pos=i
उपेक्षको उपेक्षक pos=a,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
अलब्धे अलब्ध pos=a,g=n,c=7,n=s
समो सम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin