Original

शून्या गिरिगुहाश्चैव देवतायतनानि च ।शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ २६ ॥

Segmented

शून्या गिरि-गुहाः च एव देवतायतनानि च शून्य-आगाराणि च एकाग्रः निवास-अर्थम् उपक्रमेत्

Analysis

Word Lemma Parse
शून्या शून्य pos=a,g=f,c=2,n=p
गिरि गिरि pos=n,comp=y
गुहाः गुहा pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
देवतायतनानि देवतायतन pos=n,g=n,c=2,n=p
pos=i
शून्य शून्य pos=a,comp=y
आगाराणि आगार pos=n,g=n,c=2,n=p
pos=i
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
निवास निवास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपक्रमेत् उपक्रम् pos=v,p=3,n=s,l=vidhilin