Original

येनोपायेन शक्येत संनियन्तुं चलं मनः ।तं तं युक्तो निषेवेत न चैव विचलेत्ततः ॥ २५ ॥

Segmented

येन उपायेन शक्येत संनियन्तुम् चलम् मनः तम् तम् युक्तो निषेवेत न च एव विचलेत् ततः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
शक्येत शक् pos=v,p=3,n=s,l=vidhilin
संनियन्तुम् संनियम् pos=vi
चलम् चल pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
निषेवेत निषेव् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
एव एव pos=i
विचलेत् विचल् pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i