Original

संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव ।एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥ २४ ॥

Segmented

संनियम्य इन्द्रिय-ग्रामम् गोष्ठे भाण्ड-मनाः इव एकाग्रः चिन्तयेत् नित्यम् योगात् न उद्वेजयेत् मनः

Analysis

Word Lemma Parse
संनियम्य संनियम् pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
गोष्ठे गोष्ठ pos=n,g=m,c=7,n=s
भाण्ड भाण्ड pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
इव इव pos=i
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
योगात् योग pos=n,g=m,c=5,n=s
pos=i
उद्वेजयेत् उद्वेजय् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=2,n=s