Original

प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः ।तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् ॥ २२ ॥

Segmented

प्रतिभाम् उपसर्गान् च अपि उपसंगृह्य योगतः तान् तत्त्व-विद् अनादृत्य स्व-आत्मना एव निवर्तयेत्

Analysis

Word Lemma Parse
प्रतिभाम् प्रतिभा pos=n,g=f,c=2,n=s
उपसर्गान् उपसर्ग pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
उपसंगृह्य उपसंग्रह् pos=vi
योगतः योग pos=n,g=m,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अनादृत्य अनादृत्य pos=i
स्व स्व pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
निवर्तयेत् निवर्तय् pos=v,p=3,n=s,l=vidhilin