Original

एवं परिमितं कालमाचरन्संशितव्रतः ।आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् ॥ २० ॥

Segmented

एवम् परिमितम् कालम् आचरन् संशित-व्रतः आसीनो हि रहसि एकः गच्छेद् अक्षर-सात्म्य-ताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
परिमितम् परिमा pos=va,g=m,c=2,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
आसीनो आस् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
रहसि रहस् pos=n,g=n,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अक्षर अक्षर pos=a,comp=y
सात्म्य सात्म्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s