Original

योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु ।एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् ॥ २ ॥

Segmented

योग-कृत्यम् तु ते कृत्स्नम् वर्तयिष्यामि तत् शृणु एकत्वम् बुद्धि-मनस् इन्द्रियाणाम् च सर्वशः आत्मनो ध्यायिनः तात ज्ञानम् एतद् अनुत्तमम्

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=4,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
मनस् मनस् pos=n,g=n,c=6,n=d
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ध्यायिनः ध्यायिन् pos=a,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s