Original

विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् ।वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना ।सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते ॥ १८ ॥

Segmented

विधूम इव दीप्त-अर्चिः आदित्य इव दीप्तिमान् वैद्युतो ऽग्निः इव आकाशे पश्यति आत्मानम् आत्मना सर्वम् च तत्र सर्वत्र व्यापक-त्वात् च दृश्यते

Analysis

Word Lemma Parse
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
दीप्त दीप् pos=va,comp=y,f=part
अर्चिः अर्चि pos=n,g=m,c=1,n=s
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
दीप्तिमान् दीप्तिमत् pos=a,g=m,c=1,n=s
वैद्युतो वैद्युत pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
सर्वत्र सर्वत्र pos=i
व्यापक व्यापक pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat