Original

पञ्च ज्ञानेन संधाय मनसि स्थापयेद्यतिः ।यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ।प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ॥ १७ ॥

Segmented

पञ्च ज्ञानेन संधाय मनसि स्थापयेद् यतिः यदा एतानि अवतिष्ठन्ते मनः-षष्ठानि च आत्मनि प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
संधाय संधा pos=vi
मनसि मनस् pos=n,g=n,c=7,n=s
स्थापयेद् स्थापय् pos=v,p=3,n=s,l=vidhilin
यतिः यति pos=n,g=m,c=1,n=s
यदा यदा pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
अवतिष्ठन्ते अवस्था pos=v,p=3,n=p,l=lat
मनः मनस् pos=n,comp=y
षष्ठानि षष्ठ pos=a,g=n,c=1,n=p
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
प्रसीदन्ति प्रसद् pos=v,p=3,n=p,l=lat
pos=i
संस्थाय संस्था pos=vi
तदा तदा pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat