Original

तत एतानि संयम्य मनसि स्थापयेद्यतिः ।तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ॥ १६ ॥

Segmented

तत एतानि संयम्य मनसि स्थापयेद् यतिः तथा एव अपोह्य संकल्पात् मनः हि आत्मनि धारयेत्

Analysis

Word Lemma Parse
तत ततस् pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
संयम्य संयम् pos=vi
मनसि मनस् pos=n,g=n,c=7,n=s
स्थापयेद् स्थापय् pos=v,p=3,n=s,l=vidhilin
यतिः यति pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अपोह्य अपोह् pos=vi
संकल्पात् संकल्प pos=n,g=m,c=5,n=s
मनः मनस् pos=n,g=n,c=2,n=s
हि हि pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin