Original

मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा ।ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ॥ १५ ॥

Segmented

मनः तु पूर्वम् आदद्यात् कुमीनान् इव मत्स्य-हा ततः श्रोत्रम् ततस् चक्षुः जिह्वाम् घ्राणम् च योग-विद्

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=2,n=s
तु तु pos=i
पूर्वम् पूर्वम् pos=i
आदद्यात् आदा pos=v,p=3,n=s,l=vidhilin
कुमीनान् कुमीन pos=n,g=m,c=2,n=p
इव इव pos=i
मत्स्य मत्स्य pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
ततः ततस् pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
घ्राणम् घ्राण pos=n,g=n,c=2,n=s
pos=i
योग योग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s