Original

जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् ।ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ १४ ॥

Segmented

जन्तोः पञ्च-इन्द्रियस्य अस्य यद् एकम् छिद्रम् इन्द्रियम् ततो ऽस्य स्रवति प्रज्ञा दृतेः पादाद् इव उदकम्

Analysis

Word Lemma Parse
जन्तोः जन्तु pos=n,g=m,c=6,n=s
पञ्च पञ्चन् pos=n,comp=y
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
छिद्रम् छिद्र pos=n,g=n,c=1,n=s
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
स्रवति स्रु pos=v,p=3,n=s,l=lat
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
दृतेः दृति pos=n,g=m,c=6,n=s
पादाद् पाद pos=n,g=m,c=5,n=s
इव इव pos=i
उदकम् उदक pos=n,g=n,c=1,n=s