Original

समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् ।धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ।कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ १२ ॥

Segmented

समः सर्वेषु भूतेषु लब्ध-अलब्धेन वर्तयन् तु तेजस्वी लघु-आहारः जित-इन्द्रियः काम-क्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्

Analysis

Word Lemma Parse
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
लब्ध लभ् pos=va,comp=y,f=part
अलब्धेन अलब्ध pos=a,g=n,c=3,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
निनीषेद् निनीष् pos=v,p=3,n=s,l=vidhilin
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s