Original

व्यास उवाच ।पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः ।सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥ १ ॥

Segmented

व्यास उवाच पृच्छतः ते सत्-पुत्र यथावद् इह तत्त्वतः साङ्ख्य-न्यायेन संयुक्तम् यद् एतत् कीर्तितम् मया

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सत् सत् pos=a,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
यथावद् यथावत् pos=i
इह इह pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
साङ्ख्य सांख्य pos=n,comp=y
न्यायेन न्याय pos=n,g=m,c=3,n=s
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s