Original

कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ ९ ॥

Segmented

कर्णौ त्वक् चक्षुषी जिह्वा नासिका च एव पञ्चमी दर्शनानि इन्द्रिय-उक्तानि द्वाराणि आहार-सिद्धये

Analysis

Word Lemma Parse
कर्णौ कर्ण pos=n,g=m,c=1,n=d
त्वक् त्वच् pos=n,g=f,c=1,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
नासिका नासिका pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
पञ्चमी पञ्चम pos=a,g=f,c=1,n=s
दर्शनानि दर्शन pos=n,g=n,c=1,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
द्वाराणि द्वार pos=n,g=n,c=1,n=p
आहार आहार pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s