Original

क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति ।कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥ ८ ॥

Segmented

क्रान्ते विष्णुः बले शक्रः कोष्ठे ऽग्निः भुक्तम् अर्छति कर्णयोः प्रदिशः श्रोत्रे जिह्वायाम् वाक् सरस्वती

Analysis

Word Lemma Parse
क्रान्ते क्रान्त pos=n,g=n,c=7,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
बले बल pos=n,g=n,c=7,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
कोष्ठे कोष्ठ pos=n,g=n,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
भुक्तम् भुज् pos=va,g=n,c=2,n=s,f=part
अर्छति ऋछ् pos=v,p=3,n=s,l=lat
कर्णयोः कर्ण pos=n,g=m,c=6,n=d
प्रदिशः प्रदिश् pos=n,g=f,c=1,n=p
श्रोत्रे श्रोत्र pos=n,g=n,c=7,n=s
जिह्वायाम् जिह्वा pos=n,g=f,c=7,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s