Original

व्यास उवाच ।नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् ।नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन ॥ ५ ॥

Segmented

व्यास उवाच न अन्यत्र विद्या-तपसोः न अन्यत्र इन्द्रिय-निग्रहात् न अन्यत्र सर्व-संत्यागात् सिद्धिम् विन्दति कश्चन

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अन्यत्र अन्यत्र pos=i
विद्या विद्या pos=n,comp=y
तपसोः तपस् pos=n,g=n,c=6,n=d
pos=i
अन्यत्र अन्यत्र pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
निग्रहात् निग्रह pos=n,g=m,c=5,n=s
pos=i
अन्यत्र अन्यत्र pos=i
सर्व सर्व pos=n,comp=y
संत्यागात् संत्याग pos=n,g=m,c=5,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s