Original

मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते ।येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि ॥ ४ ॥

Segmented

मनसः च इन्द्रियाणाम् च अपि ऐकाग्र्यम् समवाप्यते येन उपायेन पुरुषैः तत् च व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
pos=i
अपि अपि pos=i
ऐकाग्र्यम् ऐकाग्र्य pos=n,g=n,c=1,n=s
समवाप्यते समवाप् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
pos=i
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat