Original

हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् ।तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ ३४ ॥

Segmented

हंस-उक्तम् च अक्षरम् च एव कूटस्थम् यत् तद् अक्षरम् तद् विद्वान् अक्षरम् प्राप्य जहाति प्राण-जन्मनी

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
कूटस्थम् कूटस्थ pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
जहाति हा pos=v,p=3,n=s,l=lat
प्राण प्राण pos=n,comp=y
जन्मनी जन्मन् pos=n,g=n,c=2,n=d