Original

हानिभङ्गविकल्पानां नवानां संश्रयेण च ।शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥ ३३ ॥

Segmented

हानि-भङ्ग-विकल्पानाम् नवानाम् संश्रयेण च शरीराणाम् अजस्य आहुः हंस-त्वम् पार-दर्शिनः

Analysis

Word Lemma Parse
हानि हानि pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
विकल्पानाम् विकल्प pos=n,g=m,c=6,n=p
नवानाम् नवन् pos=n,g=m,c=6,n=p
संश्रयेण संश्रय pos=n,g=m,c=3,n=s
pos=i
शरीराणाम् शरीर pos=n,g=n,c=6,n=p
अजस्य अज pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
हंस हंस pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
पार पार pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p