Original

नवद्वारं पुरं गत्वा हंसो हि नियतो वशी ।ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ॥ ३२ ॥

Segmented

नव-द्वारम् पुरम् गत्वा हंसो हि नियतो वशी ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च

Analysis

Word Lemma Parse
नव नवन् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
हंसो हंस pos=n,g=m,c=1,n=s
हि हि pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
वशी वशिन् pos=a,g=m,c=1,n=s
ईशः ईश pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
भूतस्य भूत pos=n,g=n,c=6,n=s
स्थावरस्य स्थावर pos=a,g=n,c=6,n=s
चरस्य चर pos=a,g=n,c=6,n=s
pos=i