Original

अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।क्षरः सर्वेषु भूतेषु दिव्यं ह्यमृतमक्षरम् ॥ ३१ ॥

Segmented

अक्षरम् च क्षरम् च एव द्वैधीभावो ऽयम् आत्मनः क्षरः सर्वेषु भूतेषु दिव्यम् हि अमृतम् अक्षरम्

Analysis

Word Lemma Parse
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
pos=i
क्षरम् क्षर pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
द्वैधीभावो द्वैधीभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्षरः क्षर pos=a,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
हि हि pos=i
अमृतम् अमृत pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s