Original

तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् ।तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ ३० ॥

Segmented

तद् एव अणोः अणुतरम् तत् महत् महत्तरम् तद् अन्तः सर्व-भूतानाम् ध्रुवम् स्था न दृश्यते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
अणोः अणु pos=n,g=m,c=5,n=s
अणुतरम् अणुतर pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=5,n=p
महत्तरम् महत्तर pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अन्तः अन्तर् pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ध्रुवम् ध्रुवम् pos=i
स्था स्था pos=va,g=n,c=1,n=s,f=part
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat