Original

नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ॥ २८ ॥

Segmented

न एव अन्तम् कारणस्य ईयात् यदि अपि स्यात् मनोजवः तस्मात् सूक्ष्मात् सूक्ष्मतरम् न अस्ति स्थूलतरम् ततः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
कारणस्य कारण pos=n,g=n,c=6,n=s
ईयात् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मनोजवः मनोजव pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सूक्ष्मात् सूक्ष्म pos=a,g=n,c=5,n=s
सूक्ष्मतरम् सूक्ष्मतर pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
स्थूलतरम् स्थूलतर pos=a,g=n,c=1,n=s
ततः ततस् pos=i