Original

सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किंचन ।यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः ॥ २७ ॥

Segmented

सर्वे अन्तः स्थाः इमे लोका बाह्यम् एषाम् न किंचन यः सहस्रम् समागच्छेद् यथा बाणो गुण-च्युतः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
अन्तः अन्तर् pos=i
स्थाः स्थ pos=a,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
बाह्यम् बाह्य pos=a,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
समागच्छेद् समागम् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
बाणो बाण pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part