Original

न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः ।न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन ॥ २६ ॥

Segmented

न तद् ऊर्ध्वम् न तिर्यक् च न अधस् न च तिरः पुनः न मध्ये प्रतिगृह्णीते न एव कश्चित् कुतश्चन

Analysis

Word Lemma Parse
pos=i
तद् तद् pos=n,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
pos=i
अधस् अधस् pos=i
pos=i
pos=i
तिरः तिरस् pos=i
पुनः पुनर् pos=i
pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रतिगृह्णीते प्रतिग्रह् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कुतश्चन कुतश्चन pos=i