Original

कालः पचति भूतानि सर्वाण्येवात्मनात्मनि ।यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन ॥ २५ ॥

Segmented

कालः पचति भूतानि सर्वाणि एव आत्मना आत्मनि यस्मिन् तु पच्यते कालः तम् न वेद इह कश्चन

Analysis

Word Lemma Parse
कालः काल pos=n,g=m,c=1,n=s
पचति पच् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
तु तु pos=i
पच्यते पच् pos=v,p=3,n=s,l=lat
कालः काल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
इह इह pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s