Original

शकुनीनामिवाकाशे जले वारिचरस्य वा ।यथा गतिर्न दृश्येत तथैव सुमहात्मनः ॥ २४ ॥

Segmented

शकुनीनाम् इव आकाशे जले वारिचरस्य वा यथा गतिः न दृश्येत तथा एव सु महात्मनः

Analysis

Word Lemma Parse
शकुनीनाम् शकुनि pos=n,g=m,c=6,n=p
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
जले जल pos=n,g=n,c=7,n=s
वारिचरस्य वारिचर pos=n,g=m,c=6,n=s
वा वा pos=i
यथा यथा pos=i
गतिः गति pos=n,g=f,c=1,n=s
pos=i
दृश्येत दृश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s