Original

यावानात्मनि वेदात्मा तावानात्मा परात्मनि ।य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ २२ ॥

Segmented

यावान् आत्मनि वेद आत्मा तावान् आत्मा परात्मनि य एवम् सततम् वेद सो अमृत-त्वाय कल्पते

Analysis

Word Lemma Parse
यावान् यावत् pos=a,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
वेद विद् pos=v,p=3,n=s,l=lit
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तावान् तावत् pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
परात्मनि परात्मन् pos=n,g=m,c=7,n=s
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
सततम् सततम् pos=i
वेद विद् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
अमृत अमृत pos=a,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat