Original

स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ २० ॥

Segmented

स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च वसति एकः महान् आत्मा येन सर्वम् इदम् ततम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
जङ्गमेषु जङ्गम pos=a,g=n,c=7,n=p
ध्रुवेषु ध्रुव pos=a,g=n,c=7,n=p
pos=i
वसति वस् pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ततम् तन् pos=va,g=n,c=1,n=s,f=part