Original

शुक उवाच ।प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः ।अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति ॥ २ ॥

Segmented

शुक उवाच प्रजावाञ् श्रोत्रियो यज्वा वृद्धः प्रज्ञो ऽनसूयकः अनागतम् अनैतिह्यम् कथम् ब्रह्म अधिगच्छति

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रजावाञ् प्रजावत् pos=a,g=m,c=1,n=s
श्रोत्रियो श्रोत्रिय pos=n,g=m,c=1,n=s
यज्वा यज्वन् pos=a,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
प्रज्ञो प्रज्ञ pos=a,g=m,c=1,n=s
ऽनसूयकः अनसूयक pos=a,g=m,c=1,n=s
अनागतम् अनागत pos=a,g=n,c=2,n=s
अनैतिह्यम् अनैतिह्य pos=a,g=n,c=2,n=s
कथम् कथम् pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat