Original

विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि ।शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १९ ॥

Segmented

विद्या-अभिजन-सम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च एव श्वपाके च पण्डिताः सम-दर्शिनः

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
अभिजन अभिजन pos=n,comp=y
सम्पन्ने सम्पद् pos=va,g=m,c=7,n=s,f=part
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
गवि गो pos=n,g=,c=7,n=s
हस्तिनि हस्तिन् pos=n,g=m,c=7,n=s
शुनि श्वन् pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
श्वपाके श्वपाक pos=n,g=m,c=7,n=s
pos=i
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
सम सम pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p