Original

अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम् ।योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ॥ १८ ॥

Segmented

अव्यक्तम् व्यक्त-देहेषु मर्त्येषु अमरम् आश्रितम् यो ऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे

Analysis

Word Lemma Parse
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
देहेषु देह pos=n,g=m,c=7,n=p
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
अमरम् अमर pos=a,g=n,c=1,n=s
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat
ब्रह्मभूयसे ब्रह्मभूयस् pos=n,g=n,c=4,n=s