Original

अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् ।अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ १७ ॥

Segmented

अ शब्द-स्पर्श-रूपम् तद् अरस-अगन्धम् अव्ययम् अशरीरम् शरीरे स्वे निरीक्षेत निरिन्द्रियम्

Analysis

Word Lemma Parse
pos=i
शब्द शब्द pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अरस अरस pos=a,comp=y
अगन्धम् अगन्ध pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
अशरीरम् अशरीर pos=a,g=n,c=2,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
निरीक्षेत निरीक्ष् pos=v,p=3,n=s,l=vidhilin
निरिन्द्रियम् निरिन्द्रिय pos=a,g=n,c=2,n=s