Original

न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः ।मनसा संप्रदीप्तेन महानात्मा प्रकाशते ॥ १६ ॥

Segmented

न हि अयम् चक्षुषा दृश्यो न च सर्वैः अपि इन्द्रियैः मनसा संप्रदीप्तेन महान् आत्मा प्रकाशते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
दृश्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
सर्वैः सर्व pos=n,g=n,c=3,n=p
अपि अपि pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
संप्रदीप्तेन संप्रदीप् pos=va,g=n,c=3,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat