Original

आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना ।सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन ॥ १४ ॥

Segmented

आश्रयो न अस्ति सत्त्वस्य गुण-शब्दः न चेतना सत्त्वम् हि तेजः सृजति न गुणान् वै कदाचन

Analysis

Word Lemma Parse
आश्रयो आश्रय pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
गुण गुण pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
चेतना चेतना pos=n,g=f,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
हि हि pos=i
तेजः तेजस् pos=n,g=n,c=2,n=s
सृजति सृज् pos=v,p=3,n=s,l=lat
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
वै वै pos=i
कदाचन कदाचन pos=i