Original

शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् ।इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत ॥ १० ॥

Segmented

शब्दम् स्पर्शम् तथा रूपम् रसम् गन्धम् च पञ्चमम् इन्द्रियाणि पृथक् तु अर्थान् मनसः दर्शयन्ति उत

Analysis

Word Lemma Parse
शब्दम् शब्द pos=n,g=m,c=2,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
तथा तथा pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
रसम् रस pos=n,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=m,c=2,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
पृथक् पृथक् pos=i
तु तु pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
मनसः मनस् pos=n,g=n,c=6,n=s
दर्शयन्ति दर्शय् pos=v,p=3,n=p,l=lat
उत उत pos=i