Original

भीष्म उवाच ।इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् ।मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ॥ १ ॥

Segmented

भीष्म उवाच इति उक्तवान् अभिप्रशस्य एतत् परम-ऋषेः तु शासनम् मोक्ष-धर्म-अर्थ-संयुक्तम् इदम् प्रष्टुम् प्रचक्रमे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अभिप्रशस्य अभिप्रशंस् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तु तु pos=i
शासनम् शासन pos=n,g=n,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
प्रष्टुम् प्रच्छ् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit