Original

ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः ।क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः ॥ ९ ॥

Segmented

ब्राह्मणानाम् महा-राज चेष्टाः संसिद्धि-कारकाः क्षत्रियाणाम् च वक्ष्यामि ते अपि विदितम् पुनः

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चेष्टाः चेष्टा pos=n,g=f,c=2,n=p
संसिद्धि संसिद्धि pos=n,comp=y
कारकाः कारक pos=a,g=f,c=2,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i