Original

तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः ।ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ॥ ८ ॥

Segmented

तपो यज्ञः तथा विद्या भैक्षम् इन्द्रिय-निग्रहः ध्यानम् एकान्त-शील-त्वम् तुष्टिः दानम् च शक्तितः

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तथा तथा pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
भैक्षम् भैक्ष pos=n,g=n,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
निग्रहः निग्रह pos=n,g=m,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
एकान्त एकान्त pos=n,comp=y
शील शील pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
pos=i
शक्तितः शक्ति pos=n,g=f,c=5,n=s